B 273-19 Somotpatti
Manuscript culture infobox
Filmed in: B 273/19
Title: Somavatīvratakathā
Dimensions: 23 x 8 cm x 2 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5706
Remarks:
Reel No. B 273/19
Inventory No. 68038
Title Somotpattikathā
Remarks assigned to the Bhaviṣyottarapurāṇa
Author Vyāsa
Subject Kathā
Language Sanskrit
Text Features origination of the moon
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.0 x 8.0 cm
Binding Hole
Folios 2
Lines per Folio 9–10
Foliation corrected numbers in the lower right-hand margins of verso
Scribe Lakṣmīnātha
Date of Copying SAM 1821
Donor Śrīkṛṣnajośī
Place of Deposit NAK
Accession No. 5/5706
Manuscript Features
Stamp on exp. 1: Napal National Library and somotpatti patre 2 śrīkṛṣṇajośī
Full of scribal errors
Excerpts
Beginning
śrigaṇeśāya namaḥ ||
agni[[ho]]traṃ hutāsīnaṃ gārgyaṃ vṛddhaṃ mahāmunim ||
vinayenopasaṃgamya bhāguriḥ paripṛcchati || 1 ||
kathaṃ somasamutpaṃn-naṃḥ (!) kathaṃ vā kṣīyate punaḥ ||
kenāyaṃ kaḥ samutthānaṃ kena sṛṣṭaś ca brūhi me || 2 ||
ṛṣaya ūcuḥ ||
kautuhalasamutpannā devatāṃ ṛṣibhiḥ saha ||
saṃśayaṃ paripṛcchaṃti vyāsaṃ dharmārthakovidam || 3 ||
kathaṃ vā kṣīyate somaḥ kṣīṇo vā varddhate katham ||
īmaṃ (!) praśnaṃ mahābhāga brūhi sarvam aśeṣataḥ || 4 || (fol. 1v1–4)
End
ya imāṃ somotpattiṃ garbhiṇiṃ śrāvayet striyām ||
putraṃ sā labhate vīraṃ dharmajñaṃ vedapāragam || 27 ||
ya imāṃ somotpattiṃ śrāddhakāle sadā paṭhet ||
tadannam amṛtaṃ bhūtvā pitṛṇāṃ dattam akṣayam || 28 ||
ya imāṃ somotpattiṃ yaḥ paṭhet paṃktipāvanaḥ ||
tārayet prabhṛtīn putrān puruṣaḥ saptasaptaim || 29 ||
ya imāṃ somotpattiṃ parvakāle sadā paṭet ||
sarvān kāmān apāpnoti somalokaṃ sa gachati (!) || 30 || (fol. 2r6–10)
Colophon
iti somotpattiḥ samāptā || saṃvat || 18 || 21 || kārtikakṛṣna || 4 || śaniḥ || lakṣmīnāthena || (fol. 2r10)
Microfilm Details
Reel No. B 273/19
Date of Filming 07-05-1972
Exposures 3
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 12-07-2003